The best Side of bhairav kavach

Wiki Article

ध्यायेन्नीलाद्रिकान्तं शशिशकलधरं मुण्डमालं महेशं

अस्य वटुकभैरवकवचस्य महाकाल ऋषिरनुष्टुप्छन्दः

एतद् कवचमीशान तव स्नेहात्प्रकाशितम्।

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ।



ॐ हृीं पाधौ महाकालः पातु वीरा सनो ह्रुधि

।। इति बटुक भैरव तन्त्रोक्तं भैरवकवचम् ।।



पातु साकलको भ्रातॄन् श्रियं मे सततं गिरः

सद्योजातस्तु click here मां पायात् सर्वतो देवसेवितः

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः

asya vaṭukabhairavakavacasya mahākāla r̥ṣiranuṣṭupchandaḥ śrīvaṭukabhairavō dēvatā baṁ bījaṁ hrīṁ śaktirāpaduddhāraṇāyēti kīlakaṁ mama sarvābhīṣṭasiddhyarthē viniyōgaḥ

रणेषु चातिघोरेषु महामृत्यु भयेषु च।।

न किञ्चिद् दुर्लभं तस्य दिवि वा भुवि मोदते ॥ ४॥

Report this wiki page